Original

भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः ।तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ॥ ३० ॥

Segmented

भविष्यति एष ते कामः कुशिकात् कौशिको द्विजः तृतीयम् पुरुषम् प्राप्य ब्राह्मण-त्वम् गमिष्यति

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
कुशिकात् कुशिक pos=n,g=m,c=5,n=s
कौशिको कौशिक pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt