Original

शयनं चैकपार्श्वेन दिवसानेकविंशतिम् ।अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव ॥ ३ ॥

Segmented

शयनम् च एक-पार्श्वेन दिवसान् एकविंशतिम् अ किंचिद् उक्त्वा गमनम् बहिस् च मुनि-पुंगवैः

Analysis

Word Lemma Parse
शयनम् शयन pos=n,g=n,c=1,n=s
pos=i
एक एक pos=n,comp=y
पार्श्वेन पार्श्व pos=n,g=m,c=3,n=s
दिवसान् दिवस pos=n,g=m,c=2,n=p
एकविंशतिम् एकविंशति pos=n,g=f,c=2,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
गमनम् गमन pos=n,g=n,c=1,n=s
बहिस् बहिस् pos=i
pos=i
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s