Original

एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् ।ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥ २९ ॥

Segmented

एवम् एतद् यथा आत्थ त्वम् ब्राह्मण्यम् तात दुर्लभम् ब्राह्मण्ये सति च ऋषि-त्वम् ऋषि-त्वे च तपस्वि-ता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
ब्राह्मण्ये ब्राह्मण्य pos=n,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
pos=i
ऋषि ऋषि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
ऋषि ऋषि pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
pos=i
तपस्वि तपस्विन् pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s