Original

ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते ।अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥ २८ ॥

Segmented

ब्राह्मण्यम् काङ्क्षसे हि त्वम् तपः च पृथिवीपते अवमन्य नर-इन्द्र-त्वम् देव-इन्द्र-त्वम् च पार्थिव

Analysis

Word Lemma Parse
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
काङ्क्षसे काङ्क्ष् pos=v,p=2,n=s,l=lat
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
अवमन्य अवमन् pos=vi
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s