Original

निदर्शनार्थं तपसो धर्मस्य च नराधिप ।तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ॥ २७ ॥

Segmented

निदर्शन-अर्थम् तपसो धर्मस्य च नराधिप तत्र या आसीत् स्पृहा राजन् तत् च अपि विदितम् मम

Analysis

Word Lemma Parse
निदर्शन निदर्शन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
धर्मस्य धर्म pos=n,g=n,c=6,n=s
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
या यद् pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s