Original

स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव ।मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥ २६ ॥

Segmented

स्वर्ग-उद्देशः त्वया राजन् स शरीरेण पार्थिव मुहूर्तम् अनुभूतो ऽसौ स भार्येण नृप-उत्तम

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
शरीरेण शरीर pos=n,g=m,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अनुभूतो अनुभू pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
भार्येण भार्या pos=n,g=m,c=3,n=s
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s