Original

प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् ।यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ॥ २५ ॥

Segmented

प्रीति-अर्थम् तव च एतत् मे स्वर्ग-संदर्शनम् कृतम् यत् ते वने अस्मिन् नृपते दृष्टम् दिव्यम् निदर्शनम्

Analysis

Word Lemma Parse
प्रीति प्रीति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्वर्ग स्वर्ग pos=n,comp=y
संदर्शनम् संदर्शन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s