Original

ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव ।सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥ २४ ॥

Segmented

ततः प्रीतेन ते राजन् पुनः एतत् कृतम् तव स भार्यस्य वनम् भूयस् तत् विद्धि मनुज-अधिपैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
pos=i
भार्यस्य भार्या pos=n,g=m,c=6,n=s
वनम् वन pos=n,g=n,c=2,n=s
भूयस् भूयस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s