Original

अविशङ्को नरपते प्रीतोऽहं चापि तेन ते ।धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ॥ २३ ॥

Segmented

अविशङ्को नरपते प्रीतो ऽहम् च अपि तेन ते धन-उत्सर्गे ऽपि च कृते न त्वाम् क्रोधः प्रधर्षयत्

Analysis

Word Lemma Parse
अविशङ्को अविशङ्क pos=a,g=m,c=1,n=s
नरपते नरपति pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
तेन तेन pos=i
ते त्वद् pos=n,g=,c=6,n=s
धन धन pos=n,comp=y
उत्सर्गे उत्सर्ग pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
प्रधर्षयत् प्रधर्षय् pos=v,p=3,n=s,l=lan