Original

ततोऽहं रथमारुह्य त्वामवोचं नराधिप ।सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥ २२ ॥

Segmented

ततो ऽहम् रथम् आरुह्य त्वाम् अवोचम् नराधिप स भार्यः माम् वहस्व इति तत् च त्वम् कृतः तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
अवोचम् वच् pos=v,p=1,n=s,l=lun
नराधिप नराधिप pos=n,g=m,c=8,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वहस्व वह् pos=v,p=2,n=s,l=lot
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i