Original

भोजनं च समानाय्य यत्तदादीपितं मया ।क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ॥ २१ ॥

Segmented

भोजनम् च समानाय्य यत् तद् आदीपितम् मया क्रुध्येथा यदि मात्सर्याद् इति तत् मर्षितम् च ते

Analysis

Word Lemma Parse
भोजनम् भोजन pos=n,g=n,c=2,n=s
pos=i
समानाय्य समानायय् pos=vi
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
आदीपितम् आदीपय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
क्रुध्येथा क्रुध् pos=v,p=2,n=s,l=vidhilin
यदि यदि pos=i
मात्सर्याद् मात्सर्य pos=n,g=n,c=5,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
मर्षितम् मर्षय् pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s