Original

कुशिक उवाच ।यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव ।कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ॥ २ ॥

Segmented

कुशिक उवाच यदि प्रीतो ऽसि भगवन् ततस् मे वद भार्गव कारणम् श्रोतुम् इच्छामि मद्-गृहे वास-कारितम्

Analysis

Word Lemma Parse
कुशिक कुशिक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
ततस् ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
वद वद् pos=v,p=2,n=s,l=lot
भार्गव भार्गव pos=n,g=m,c=8,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
मद् मद् pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
वास वास pos=n,comp=y
कारितम् कारय् pos=va,g=n,c=2,n=s,f=part