Original

क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप ।एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा ॥ १९ ॥

Segmented

क्षुधितो माम् असूयेथाः श्रमाद् वा इति नराधिप एताम् बुद्धिम् समास्थाय कर्शितौ वाम् मया क्षुधा

Analysis

Word Lemma Parse
क्षुधितो क्षुध् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
असूयेथाः असूय् pos=v,p=2,n=s,l=vidhilin
श्रमाद् श्रम pos=n,g=m,c=5,n=s
वा वा pos=i
इति इति pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
कर्शितौ कर्शय् pos=va,g=m,c=2,n=d,f=part
वाम् त्वद् pos=n,g=,c=2,n=d
मया मद् pos=n,g=,c=3,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s