Original

अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे ।योगमास्थाय संविष्टो दिवसानेकविंशतिम् ॥ १८ ॥

Segmented

अन्तर्हितः च अस्मि पुनः पुनः एव च ते गृहे योगम् आस्थाय संविष्टो दिवसान् एकविंशतिम्

Analysis

Word Lemma Parse
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i
एव एव pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
संविष्टो संविश् pos=va,g=m,c=1,n=s,f=part
दिवसान् दिवस pos=n,g=m,c=2,n=p
एकविंशतिम् एकविंशति pos=n,g=f,c=2,n=s