Original

उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते ।पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥ १७ ॥

Segmented

उत्थाय च अस्मि निष्क्रान्तो यदि माम् त्वम् महीपते पृच्छेः क्व यास्यसि इति एवम् शपेयम् त्वाम् इति प्रभो

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
निष्क्रान्तो निष्क्रम् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
क्व क्व pos=i
यास्यसि या pos=v,p=2,n=s,l=lrt
इति इति pos=i
एवम् एवम् pos=i
शपेयम् शप् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s