Original

यदा त्वया सभार्येण संसुप्तो न प्रबोधितः ।अहं तदैव ते प्रीतो मनसा राजसत्तम ॥ १६ ॥

Segmented

यदा त्वया स भार्येण संसुप्तो न प्रबोधितः अहम् तदा एव ते प्रीतो मनसा राज-सत्तम

Analysis

Word Lemma Parse
यदा यदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
भार्येण भार्या pos=n,g=m,c=3,n=s
संसुप्तो संस्वप् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रबोधितः प्रबोधय् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
तदा तदा pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s