Original

एतां बुद्धिं समास्थाय दिवसानेकविंशतिम् ।सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥ १५ ॥

Segmented

एताम् बुद्धिम् समास्थाय दिवसान् एकविंशतिम् सुप्तो ऽस्मि यदि माम् कश्चिद् बोधयेद् इति पार्थिव

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
दिवसान् दिवस pos=n,g=m,c=2,n=p
एकविंशतिम् एकविंशति pos=n,g=f,c=2,n=s
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
बोधयेद् बोधय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s