Original

न च ते दुष्कृतं किंचिदहमासादयं गृहे ।तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ॥ १४ ॥

Segmented

न च ते दुष्कृतम् किंचिद् अहम् आसादयम् गृहे तेन जीवसि राज-ऋषे न भवेथाः ततस् ऽन्यथा

Analysis

Word Lemma Parse
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आसादयम् आसादय् pos=v,p=1,n=s,l=lan
गृहे गृह pos=n,g=n,c=7,n=s
तेन तेन pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
pos=i
भवेथाः भू pos=v,p=2,n=s,l=vidhilin
ततस् ततस् pos=i
ऽन्यथा अन्यथा pos=i