Original

ततोऽहमागम्य पुरा त्वामवोचं महीपते ।नियमं कंचिदारप्स्ये शुश्रूषा क्रियतामिति ॥ १३ ॥

Segmented

ततो ऽहम् आगम्य पुरा त्वाम् अवोचम् महीपते नियमम् कंचिद् आरप्स्ये शुश्रूषा क्रियताम् इति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
आगम्य आगम् pos=vi
पुरा पुरा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अवोचम् वच् pos=v,p=1,n=s,l=lun
महीपते महीपति pos=n,g=m,c=8,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
आरप्स्ये आरभ् pos=v,p=1,n=s,l=lrt
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i