Original

ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् ।चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥ १२ ॥

Segmented

ततः स्व-कुल-रक्षा-अर्थम् अहम् त्वा समुपागमम् चिकीर्षन् कुशिक-उच्छेदम् संदिधक्षुः कुलम् तव

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
कुल कुल pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
समुपागमम् समुपागम् pos=v,p=1,n=s,l=lun
चिकीर्षन् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
कुशिक कुशिक pos=n,comp=y
उच्छेदम् उच्छेद pos=n,g=m,c=2,n=s
संदिधक्षुः संदिधक्षु pos=a,g=m,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s