Original

ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः ।पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥ ११ ॥

Segmented

ब्रह्म-क्षत्र-विरोधेन भविता कुल-सङ्करः पौत्रः ते भविता राजन् तेजः-वीर्य-समन्वितः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
विरोधेन विरोध pos=n,g=m,c=3,n=s
भविता भू pos=v,p=3,n=s,l=lrt
कुल कुल pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s
पौत्रः पौत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
तेजः तेजस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s