Original

पितामहस्य वदतः पुरा देवसमागमे ।श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ॥ १० ॥

Segmented

पितामहस्य वदतः पुरा देव-समागमे श्रुतवान् अस्मि यद् राजन् तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
पितामहस्य पितामह pos=n,g=m,c=6,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
पुरा पुरा pos=i
देव देव pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot