Original

संचिन्त्य मनसा सर्वं गुणदोषबलाबलम् ।दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥ ९ ॥

Segmented

संचिन्त्य मनसा सर्वम् गुण-दोष-बलाबलम् दग्धु-कामः कुलम् सर्वम् कुशिकानाम् तपोधनः

Analysis

Word Lemma Parse
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
गुण गुण pos=n,comp=y
दोष दोष pos=n,comp=y
बलाबलम् बलाबल pos=n,g=n,c=2,n=s
दग्धु दग्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कुशिकानाम् कुशिक pos=n,g=m,c=6,n=p
तपोधनः तपोधन pos=a,g=m,c=1,n=s