Original

एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा ।आगामिनं महाबुद्धिः स्ववंशे मुनिपुंगवः ॥ ८ ॥

Segmented

एतम् दोषम् पुरा दृष्ट्वा भार्गवः च्यवनः तदा आगामिनम् महाबुद्धिः स्व-वंशे मुनि-पुंगवः

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
दृष्ट्वा दृश् pos=vi
भार्गवः भार्गव pos=n,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
तदा तदा pos=i
आगामिनम् आगामिन् pos=a,g=m,c=2,n=s
महाबुद्धिः महाबुद्धि pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
वंशे वंश pos=n,g=m,c=7,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s