Original

कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् ।एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि ॥ ६ ॥

Segmented

कथम् पुत्रान् अतिक्रम्य तेषाम् नप्तृ अथ अभवत् एष दोषः सुतान् हित्वा तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
नप्तृ नप्तृ pos=n,g=m,c=7,n=p
अथ अथ pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
एष एतद् pos=n,g=m,c=1,n=s
दोषः दोष pos=n,g=m,c=1,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
हित्वा हा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat