Original

तदस्य संभवं राजन्निखिलेनानुकीर्तय ।कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् ॥ ४ ॥

Segmented

तद् अस्य संभवम् राजन् निखिलेन अनुकीर्तय कौशिकात् च कथम् वंशात् क्षत्राद् वै ब्राह्मणो ऽभवत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
संभवम् सम्भव pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निखिलेन निखिलेन pos=i
अनुकीर्तय अनुकीर्तय् pos=v,p=2,n=s,l=lot
कौशिकात् कौशिक pos=a,g=m,c=5,n=s
pos=i
कथम् कथम् pos=i
वंशात् वंश pos=n,g=m,c=5,n=s
क्षत्राद् क्षत्र pos=n,g=n,c=5,n=s
वै वै pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan