Original

स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः ।पुनरन्वेषणे यत्नमकरोत्परमं तदा ॥ ३९ ॥

Segmented

स मुहूर्तम् समाश्वस्य सह देव्या महा-द्युतिः पुनः अन्वेषणे यत्नम् अकरोत् परमम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
समाश्वस्य समाश्वस् pos=vi
सह सह pos=i
देव्या देवी pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अन्वेषणे अन्वेषण pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
परमम् परम pos=a,g=m,c=2,n=s
तदा तदा pos=i