Original

तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः ।अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ ॥ ३८ ॥

Segmented

तयोः तु प्रेक्षतोः एव भार्गवाणाम् कुल-उद्वहः अन्तर्हितो ऽभूद् राज-इन्द्र ततो राजा अपतत् क्षितौ

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तु तु pos=i
प्रेक्षतोः प्रेक्ष् pos=va,g=m,c=6,n=d,f=part
एव एव pos=i
भार्गवाणाम् भार्गव pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
अन्तर्हितो अन्तर्धा pos=va,g=m,c=1,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s