Original

भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः ।अकिंचिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥ ३६ ॥

Segmented

भार्गवः तु समुत्तस्थौ स्वयम् एव तपोधनः अ किंचिद् उक्त्वा तु गृहात् निश्चक्राम महा-तपाः

Analysis

Word Lemma Parse
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तु तु pos=i
समुत्तस्थौ समुत्था pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
एव एव pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
तु तु pos=i
गृहात् गृह pos=n,g=n,c=5,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s