Original

यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा ।बभूवतुर्महाराज प्रयतावथ दंपती ॥ ३३ ॥

Segmented

यथादेशम् महा-ऋषेः तु शुश्रूषा-परमौ तदा बभूवतुः महा-राज प्रयतौ अथ दंपती

Analysis

Word Lemma Parse
यथादेशम् यथादेशम् pos=i
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तु तु pos=i
शुश्रूषा शुश्रूषा pos=n,comp=y
परमौ परम pos=a,g=m,c=1,n=d
तदा तदा pos=i
बभूवतुः भू pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रयतौ प्रयम् pos=va,g=m,c=1,n=d,f=part
अथ अथ pos=i
दंपती दम्पति pos=n,g=m,c=1,n=d