Original

अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित् ।न प्रबोधयतां तं च तौ तदा रजनीक्षये ॥ ३२ ॥

Segmented

अविशङ्कः च कुशिकः तथा इति आह स धर्म-विद् न प्रबोधयताम् तम् च तौ तदा रजनी-क्षये

Analysis

Word Lemma Parse
अविशङ्कः अविशङ्क pos=a,g=m,c=1,n=s
pos=i
कुशिकः कुशिक pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
प्रबोधयताम् प्रबोधय् pos=v,p=3,n=d,l=lan
तम् तद् pos=n,g=m,c=2,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
तदा तदा pos=i
रजनी रजनी pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s