Original

न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः ।संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि ॥ ३१ ॥

Segmented

न प्रबोध्यो ऽस्मि संसुप्त इति उवाच अथ भार्गवः संवाहितव्यौ पादौ मे जागर्तव्यम् च वाम् निशि

Analysis

Word Lemma Parse
pos=i
प्रबोध्यो प्रबोधय् pos=va,g=m,c=1,n=s,f=krtya
ऽस्मि अस् pos=v,p=1,n=s,l=lat
संसुप्त संस्वप् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s
संवाहितव्यौ संवाहय् pos=va,g=m,c=1,n=d,f=krtya
पादौ पाद pos=n,g=m,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
जागर्तव्यम् जागृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
निशि निश् pos=n,g=f,c=7,n=s