Original

ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः ।संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् ॥ ३० ॥

Segmented

ततः शय्या-गृहम् प्राप्य भगवान् ऋषि-सत्तमः संविवेश नरेन्द्रः तु स पत्नीकः स्थितो ऽभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शय्या शय्या pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
संविवेश संविश् pos=v,p=3,n=s,l=lit
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
पत्नीकः पत्नीक pos=a,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan