Original

कथमेष समुत्पन्नो रामः सत्यपराक्रमः ।कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत ॥ ३ ॥

Segmented

कथम् एष समुत्पन्नो रामः सत्य-पराक्रमः कथम् ब्रह्म-ऋषि-वंशे च क्षत्र-धर्मा व्यजायत

Analysis

Word Lemma Parse
कथम् कथम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
समुत्पन्नो समुत्पद् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
वंशे वंश pos=n,g=m,c=7,n=s
pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan