Original

ततः स भगवान्भुक्त्वा दंपती प्राह धर्मवित् ।स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥ २९ ॥

Segmented

ततः स भगवान् भुक्त्वा दंपती प्राह धर्म-विद् स्वप्तुम् इच्छामि अहम् निद्रा बाधते माम् इति प्रभो

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
भुक्त्वा भुज् pos=vi
दंपती दम्पति pos=n,g=m,c=2,n=d
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
स्वप्तुम् स्वप् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
निद्रा निद्रा pos=n,g=f,c=1,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s