Original

तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः ।यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः ॥ २८ ॥

Segmented

तद् वचः पूजयित्वा तु तथा इति आह स पार्थिवः यथा उपपन्नम् च आहारम् तस्मै प्रादात् जनाधिपः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पूजयित्वा पूजय् pos=vi
तु तु pos=i
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
यथा यथा pos=i
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
pos=i
आहारम् आहार pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s