Original

ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् ।औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥ २७ ॥

Segmented

ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् औपपत्तिकम् आहारम् प्रयच्छस्व इति भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
औपपत्तिकम् औपपत्तिक pos=a,g=m,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
प्रयच्छस्व प्रयम् pos=v,p=2,n=s,l=lot
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s