Original

इयं शय्या भगवतो यथाकाममिहोष्यताम् ।प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥ २४ ॥

Segmented

इयम् शय्या भगवतो यथाकामम् इह उष्यताम् प्रयतिष्यावहे प्रीतिम् आहर्तुम् ते तपोधन

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
शय्या शय्या pos=n,g=f,c=1,n=s
भगवतो भगवत् pos=a,g=m,c=6,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
इह इह pos=i
उष्यताम् वस् pos=v,p=3,n=s,l=lot
प्रयतिष्यावहे प्रयत् pos=v,p=1,n=d,l=lrt
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आहर्तुम् आहृ pos=vi
ते त्वद् pos=n,g=,c=6,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s