Original

अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् ।गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् ॥ २३ ॥

Segmented

अथ तम् कुशिको हृष्टः प्रावेशयद् अनुत्तमम् गृह-उद्देशम् ततस् तत्र दर्शनीयम् अदर्शयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
कुशिको कुशिक pos=n,g=m,c=1,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
प्रावेशयद् प्रवेशय् pos=v,p=3,n=s,l=lan
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
गृह गृह pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तत्र तत्र pos=i
दर्शनीयम् दर्शनीय pos=a,g=n,c=2,n=s
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan