Original

एवमुक्ते तदा तेन दंपती तौ जहर्षतुः ।प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥ २२ ॥

Segmented

एवम् उक्ते तदा तेन दंपती तौ जहर्षतुः प्रत्यब्रूताम् च तम् ऋषिम् एवम् अस्तु इति भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
दंपती दम्पति pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
जहर्षतुः हृष् pos=v,p=3,n=d,l=lit
प्रत्यब्रूताम् प्रतिब्रू pos=v,p=3,n=d,l=lun
pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s