Original

नियमं कंचिदारप्स्ये युवयोर्यदि रोचते ।परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥ २१ ॥

Segmented

नियमम् कंचिद् आरप्स्ये युवयोः यदि रोचते परिचर्यो ऽस्मि यत् ताभ्याम् युवाभ्याम् अविशङ्कया

Analysis

Word Lemma Parse
नियमम् नियम pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
आरप्स्ये आरभ् pos=v,p=1,n=s,l=lrt
युवयोः त्वद् pos=n,g=,c=6,n=d
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
परिचर्यो परिचर् pos=va,g=m,c=1,n=s,f=krtya
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s