Original

न राज्यं कामये राजन्न धनं न च योषितः ।न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् ॥ २० ॥

Segmented

न राज्यम् कामये राजन् न धनम् न च योषितः न च गा न च ते देशान् न यज्ञाञ् श्रूयताम् इदम्

Analysis

Word Lemma Parse
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
धनम् धन pos=n,g=n,c=2,n=s
pos=i
pos=i
योषितः योषित् pos=n,g=f,c=2,n=p
pos=i
pos=i
गा गो pos=n,g=,c=2,n=p
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
देशान् देश pos=n,g=m,c=2,n=p
pos=i
यज्ञाञ् यज्ञ pos=n,g=m,c=2,n=p
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
इदम् इदम् pos=n,g=n,c=1,n=s