Original

एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा ।कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥ १९ ॥

Segmented

एवम् उक्ते ततो वाक्ये च्यवनो भार्गवः तदा कुशिकम् प्रत्युवाच इदम् मुदा परमया युतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततो ततस् pos=i
वाक्ये वाक्य pos=n,g=n,c=7,n=s
च्यवनो च्यवन pos=n,g=m,c=1,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तदा तदा pos=i
कुशिकम् कुशिक pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s