Original

इदं गृहमिदं राज्यमिदं धर्मासनं च ते ।राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि ॥ १८ ॥

Segmented

इदम् गृहम् इदम् राज्यम् इदम् धर्म-आसनम् च ते राजा त्वम् असि शाधि उर्वीम् भृत्यो ऽहम् परवत् त्वे

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
गृहम् गृह pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
आसनम् आसन pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
शाधि शास् pos=v,p=2,n=s,l=lot
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
भृत्यो भृत्य pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
परवत् परवत् pos=a,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s