Original

ततः स राजा च्यवनं मधुपर्कं यथाविधि ।प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः ॥ १५ ॥

Segmented

ततः स राजा च्यवनम् मधुपर्कम् यथाविधि प्रत्यग्राहयद् अव्यग्रो महात्मा नियमित-व्रतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
मधुपर्कम् मधुपर्क pos=n,g=m,c=2,n=s
यथाविधि यथाविधि pos=i
प्रत्यग्राहयद् प्रतिग्राहय् pos=v,p=3,n=s,l=lan
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s