Original

प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् ।कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥ १४ ॥

Segmented

प्रगृह्य राजा भृङ्गारम् पाद्यम् अस्मै न्यवेदयत् कारयामास सर्वाः च क्रियाः तस्य महात्मनः

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
भृङ्गारम् भृङ्गार pos=n,g=n,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
कारयामास कारय् pos=v,p=3,n=s,l=lit
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
क्रियाः क्रिया pos=n,g=f,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s