Original

भीष्म उवाच ।अथासनमुपादाय च्यवनस्य महामुनेः ।कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥ १३ ॥

Segmented

भीष्म उवाच अथ आसनम् उपादाय च्यवनस्य महा-मुनेः कुशिको भार्यया सार्धम् आजगाम यतो मुनिः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
आसनम् आसन pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
मुनेः मुनि pos=n,g=m,c=6,n=s
कुशिको कुशिक pos=n,g=m,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
यतो यम् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s