Original

कुशिक उवाच ।भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते ।प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥ ११ ॥

Segmented

कुशिक उवाच भगवन् सह धर्मः ऽयम् पण्डितैः इह धार्यते प्रदान-काले कन्यानाम् उच्यते च सदा बुधैः

Analysis

Word Lemma Parse
कुशिक कुशिक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
सह सह pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
इह इह pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
प्रदान प्रदान pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
कन्यानाम् कन्या pos=n,g=f,c=6,n=p
उच्यते वच् pos=v,p=3,n=s,l=lat
pos=i
सदा सदा pos=i
बुधैः बुध pos=a,g=m,c=3,n=p