Original

च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् ।वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥ १० ॥

Segmented

च्यवनः तम् अनुप्राप्य कुशिकम् वाक्यम् अब्रवीत् वस्तुम् इच्छा समुत्पन्ना त्वया सह मे अनघ

Analysis

Word Lemma Parse
च्यवनः च्यवन pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
कुशिकम् कुशिक pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वस्तुम् वस् pos=vi
इच्छा इच्छा pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s