Original

चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च ।वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ॥ ९ ॥

Segmented

चण्डालो व्रात्य-वेनौ च ब्राह्मण्याम् क्षत्रियासु च वैश्यायाम् च एव शूद्रस्य लक्ष्यन्ते अपसदाः त्रयः

Analysis

Word Lemma Parse
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
व्रात्य व्रात्य pos=n,comp=y
वेनौ वेन pos=n,g=m,c=1,n=d
pos=i
ब्राह्मण्याम् ब्राह्मणी pos=n,g=f,c=7,n=s
क्षत्रियासु क्षत्रिया pos=n,g=f,c=7,n=p
pos=i
वैश्यायाम् वैश्या pos=n,g=f,c=7,n=s
pos=i
एव एव pos=i
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
लक्ष्यन्ते लक्षय् pos=v,p=3,n=p,l=lat
अपसदाः अपसद pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p